वांछित मन्त्र चुनें

ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः। ए॒तं पि॑बत॒ काम्य॑म्॥

अंग्रेज़ी लिप्यंतरण

tīvro vo madhumām̐ ayaṁ śunahotreṣu matsaraḥ | etam pibata kāmyam ||

मन्त्र उच्चारण
पद पाठ

ती॒व्रः। वः॒। मधु॑ऽमान्। अ॒यम्। शु॒नऽहो॑त्रेषु। म॒त्स॒रः। ए॒तम्। पि॒ब॒त॒। काम्य॑म्॥

ऋग्वेद » मण्डल:2» सूक्त:41» मन्त्र:14 | अष्टक:2» अध्याय:8» वर्ग:9» मन्त्र:4 | मण्डल:2» अनुवाक:4» मन्त्र:14


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - हे सब विद्वानो ! जो (वः) तुम्हारा (अयम्) यह (शुनहोत्रेषु) विद्वान् वृद्धों के दानों में (तीव्रः) तीक्ष्ण (मधुमान्) विज्ञानसम्बन्धी (मत्सरः) आनन्द है (एतम्) इस (काम्यम्) मनोहर रस को तुम (पिबत) पिओ ॥१४॥
भावार्थभाषाः - जो विज्ञान वृद्धों की सेवा करते हैं, वे तीव्रबुद्धि हुए विद्वान् होते हैं ॥१४॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह।

अन्वय:

हे विश्वेदेवा यो वोऽयं शुनहोत्रेषु तीव्रो मधुमान् मत्सरोऽस्ति एतं काम्यं यूयं पिबत ॥१४॥

पदार्थान्वयभाषाः - (तीव्रः) तीक्ष्णः (वः) युष्माकम् (मधुमान्) विज्ञानसम्बन्धी (अयम्) (शुनहोत्रेषु) शुनानां विज्ञानवृद्धानां होत्रेषु दानेषु (मत्सरः) आनन्दः (एतम्) (पिबत) (काम्यम्) कमनीयं रसम् ॥१४॥
भावार्थभाषाः - ये विज्ञानवृद्धान् सेवन्ते ते तीव्रबुद्धयस्सन्तो विद्वाँसो जायन्ते ॥१४॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे विज्ञानाने वृद्ध असतील अशा लोकांची जे सेवा करतात ते तीव्र बुद्धियुक्त होऊन विद्वान बनतात. ॥ १४ ॥